Lakṣaṇaparicchedaḥ prathamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

लक्षणपरिच्छेदः प्रथमः

ārya maitreyapraṇītā

madhyāntavibhāgakārikā



lakṣaṇaparicchedaḥ prathamaḥ



lakṣaṇaṃ hyāvṛtistattvaṃ pratipakṣasya bhāvanā|

tatrā'vasthā phalaprāptiryānā ''nuttaryameva ca||1||



abhūtaparikalpo'sti dvayaṃ tatra na vidyate|

śūnyatā vidyate tvatra tasyāmapi sa vidyate||2||



na śūnyaṃ nā'pi cā'śūnyaṃ tasmāt sarvaṃ vidhīyate|

sattvādasattvāt sattvācca madhyamā pratipacca sā ||3||



arthasattvātmavijñaptipratibhāsaṃ prajāyate|

vijñānaṃ nāsti cāsyārthastadabhāvāttadapyasat||4||



abhūtaparikalpatvaṃ siddhamasya bhavatyataḥ|

na tathā sarvathā'bhāvāt tatkṣayānmuktiriṣyate||5||



kalpitaḥ paratantraśca pariniṣpanna eva ca|

arthādabhūtakalpācca dvayā'bhāvācca deśitaḥ||6||



upalabdhiṃ samāśritya nopalabdhiḥ prajāyate|

nopalabdhiṃ samāśritya nopalabdhiḥ prajāyate||7||



upalabdhestataḥ siddhā nopalabdhisvabhāvatā|

tasmācca samatā jñeyā nopalambhopalambhayoḥ||8||



abhūtaparikalpaśca cittacaittāstridhātukāḥ|

tatrārthadṛṣṭirvijñānaṃ tadviśeṣe tu caitasāḥ||9||



evaṃ pratyayavijñānaṃ dvitīyaṃ caupabhogikam|

upabhogaparicchedaprerakāstatra caitasāḥ||10||



chādanādropaṇāccaiva nayanātsaṃparigrahāt|

pūraṇāt triparicchedādupabhogācca karṣaṇāt||11||



nibandhanādābhimakhyād duḥkhanāt kliśyate jagat|

tredhā dvedhā ca saṃkleśaḥ saptadhā'bhūtakalpanāt ||12||



lakṣaṇaṃ cā'tha paryāyastadartho bheda eva ca|

sādhanañceti vijñeyaṃ śūnyatāyāḥ samāsataḥ||13||



dvayā'bhāvo hyabhāvasya bhāvaḥ śūnyasya lakṣaṇam|

na bhāvo nā'pi cā'bhāvao na pṛthaktvaikalakṣaṇam||14||



tathatā bhūtakoṭiścā'nimittaṃ paramārthatā|

dharmadhātuśca paryāyāḥ śūnyatāyāḥ samāsataḥ||15||



ananyathā'viparyāsatannirodhāryagocaraiḥ|

hetutvāccāryadharmaṇāṃ paryāyārtho yathākramam||16||



saṃkliṣṭā ca viśuddhā ca samalā nirmalā ca sā|

abdhātukanakākāśaśuddhivacchuddhiriṣyate||17||



bhoktṛbhojanataddhehapratiṣṭhāvastuśūnyatā|

tacca yena yathā dṛṣṭaṃ yadarthaṃ tasya śūnyatā||18||



śubhadvayasya prāptyartha sadā sattvahitāya ca|

saṃsārā'tyajanārthaṃ ca kuśalasyā'kṣayāya ca||19||



gotrasya ca viśuddhayarthaṃ lakṣaṇavyañjanāptaye|

śuddhaye bu[ddha]dharmāṇāṃ bodhisattvaḥ prapadyate||20||



pudgalasyā'tha dharmāṇāmabhāvaḥ śūnyatā'tra hi|

tadabhāvasya sadbhāvastasmin sā śūnyatā'parā||21||



saṃkliṣṭā cedbhavennāsau muktāssyuḥ sarvadehinaḥ|

viśuddhā cedbhavennā'sau vyāyāmo niṣphalo bhavet||22||



na kliṣṭā nā'pi va'ākliṣṭā śuddhā'śuddhā na caiva sā|

prabhāsvaratvāccittasya kleśasyāgantukatvataḥ||23||



||iti lakṣaṇaparicchedaḥ prathamaḥ||